||Sundarakanda ||

|| Sarga 19||( Slokas in English) )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

|| Om tat sat ||

sundarakāṇḍ
atha ēkōnaviṁśassargaḥ

tasminnēva tataḥ kālē rājaputtrī tvananditā|
rūpayauvanasaṁpannaṁ bhūṣaṇōttama bhūṣitam||1||

tatō dr̥ṣṭvaiva vaidēhī rāvaṇaṁ rākṣasādhipaṁ|
prāvēpata varārōhā pravātē kadaḷī yathā||2||

accādyōdaramūrubhyāṁ bāhubhyāṁ ca payōdharau|
upaviṣṭā viśālākṣī rudantī varavarṇinī||3||

daśagrīvastu vaidēhīṁ rakṣitāṁ rākṣasīgaṇaiḥ|
dadarśa sītāṁ duḥkhārtāṁ nāvaṁ sannāmivārṇavē ||4||

asaṁvr̥tāyāṁ māsīnāṁ dharaṇyāṁ saṁśitavratāṁ
chinnāṁ prapatitāṁ bhūmau śākhāmiva vanaspatēḥ||5||

malamaṇḍina citrāṅgīṁ maṁḍanārhāṁ amaṇḍitām|
mr̥ṇāḷī pañkadigdhēva vibhāti na vibhāti ca||6||

samīpaṁ rājasiṁhasya rāmasya viditātmanaḥ|
saṅkalpahayasaṁyuktaiḥ yāntīmiva manōrathaiḥ||7||

śuṣyantīṁ rudatīṁ ēkāṁ dhyānaśōkaparāyaṇām|
duḥkha syāntaṁ apaśyantīṁ rāmāṁ rāmaṁ anuvratām||8||

vēṣṭamānāṁ tatha''viṣṭāṁ pannagēndravadhūmiva|
dhūpyamānāṁ grahēṇēva rōhiṇīṁ dhūmakētunā||9||

vr̥ttaśīlakulējātāṁ ācāravati dhārmikē|
punassaṁskāramāpannāṁ jātā miva duṣkulē||10||

abhūtēnāpavādēna kīrtiṁ nipatitā miva|
amnāyānāṁ ayōgēna vidyāṁ praśithilāmiva||11||

sannāmiva mahākīrtiṁ śraddhāmiva vimānitām|
pūjāmiva parikṣīṇāṁ āśāṁ pratihatāmiva||12||

ayatīmiva vidhvastāṁ ājñāṁ pratihatāmiva |
dīptāmiva diśaṁ kālē pūjāṁ apahr̥tā miva||13||

padminīmiva vidhvastāṁ hataśūrāṁ camūmiva|
prabhāmiva tamōdhvastāṁ upakṣīṇāmivāpagām||14||

vēdīmiva parāmr̥ṣṭāṁ śāntāṁ agniśikhāmiva|
paurṇamāsī miva niśāṁ rāhugrastēndumaṇḍalām||15||

utkr̥ṣṇaparṇakamalāṁ vitrāsita vihaṅgamāṁ|
hasti hastaparāmr̥ṣṭāṁ ākulāṁ padminīmiva||16||

patiśōkaturāṁ śuṣkāṁ nadīṁ visrāvitāmiva|
parayā mr̥jayā hīnāṁ kr̥ṣṇapakṣa niśāmiva||17||

sukumārīṁ sujātāṅgīṁ ratnagarbhagr̥hōcitām|
tapyamānāmivōṣṇēna mr̥ṇāḷī macirōddhr̥tām||18||

gr̥hītā māḷitāṁ stambhē yūdhapēna vinā kr̥tāṁ|
niśśvasantīṁ suduḥkhārtāṁ gajarājavadhūmiva||19||

ēkayā dīrghayā vēṇyā śōbhamānāṁ ayatnataḥ|
nīlayā nīradāpāyē vanarājyā mahīmiva||20||

upavāsēna śōkēna dhyānēna ca bhayēna ca|
parīkṣīṇāṁ kr̥śāṁ dīnāṁ alpāhārāṁ tapōdhanām||21||

ayācamānāṁ duḥkhārtāṁ prāñjaliṁ dēvatāmiva|
bhāvēna raghumukhyasya daśagrīva parābhavam||22||

samīkṣamāṇāṁ rudatīmaninditāṁ
supakṣma tāmrāyata śuklalōcanām|
anuvratāṁ rāmamatīva maithilīṁ
pralōbhayāmāsa vadhāya rāvaṇaḥ ||23||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē ēkōnaviṁśassargaḥ||

||ōṁ tat sat||